Declension table of ?suhṛnnārī

Deva

FeminineSingularDualPlural
Nominativesuhṛnnārī suhṛnnāryau suhṛnnāryaḥ
Vocativesuhṛnnāri suhṛnnāryau suhṛnnāryaḥ
Accusativesuhṛnnārīm suhṛnnāryau suhṛnnārīḥ
Instrumentalsuhṛnnāryā suhṛnnārībhyām suhṛnnārībhiḥ
Dativesuhṛnnāryai suhṛnnārībhyām suhṛnnārībhyaḥ
Ablativesuhṛnnāryāḥ suhṛnnārībhyām suhṛnnārībhyaḥ
Genitivesuhṛnnāryāḥ suhṛnnāryoḥ suhṛnnārīṇām
Locativesuhṛnnāryām suhṛnnāryoḥ suhṛnnārīṣu

Compound suhṛnnāri - suhṛnnārī -

Adverb -suhṛnnāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria