Declension table of ?suhṛlliṅgadharā

Deva

FeminineSingularDualPlural
Nominativesuhṛlliṅgadharā suhṛlliṅgadhare suhṛlliṅgadharāḥ
Vocativesuhṛlliṅgadhare suhṛlliṅgadhare suhṛlliṅgadharāḥ
Accusativesuhṛlliṅgadharām suhṛlliṅgadhare suhṛlliṅgadharāḥ
Instrumentalsuhṛlliṅgadharayā suhṛlliṅgadharābhyām suhṛlliṅgadharābhiḥ
Dativesuhṛlliṅgadharāyai suhṛlliṅgadharābhyām suhṛlliṅgadharābhyaḥ
Ablativesuhṛlliṅgadharāyāḥ suhṛlliṅgadharābhyām suhṛlliṅgadharābhyaḥ
Genitivesuhṛlliṅgadharāyāḥ suhṛlliṅgadharayoḥ suhṛlliṅgadharāṇām
Locativesuhṛlliṅgadharāyām suhṛlliṅgadharayoḥ suhṛlliṅgadharāsu

Adverb -suhṛlliṅgadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria