Declension table of ?suhṛjjana

Deva

MasculineSingularDualPlural
Nominativesuhṛjjanaḥ suhṛjjanau suhṛjjanāḥ
Vocativesuhṛjjana suhṛjjanau suhṛjjanāḥ
Accusativesuhṛjjanam suhṛjjanau suhṛjjanān
Instrumentalsuhṛjjanena suhṛjjanābhyām suhṛjjanaiḥ suhṛjjanebhiḥ
Dativesuhṛjjanāya suhṛjjanābhyām suhṛjjanebhyaḥ
Ablativesuhṛjjanāt suhṛjjanābhyām suhṛjjanebhyaḥ
Genitivesuhṛjjanasya suhṛjjanayoḥ suhṛjjanānām
Locativesuhṛjjane suhṛjjanayoḥ suhṛjjaneṣu

Compound suhṛjjana -

Adverb -suhṛjjanam -suhṛjjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria