Declension table of ?suhṛdvadha

Deva

MasculineSingularDualPlural
Nominativesuhṛdvadhaḥ suhṛdvadhau suhṛdvadhāḥ
Vocativesuhṛdvadha suhṛdvadhau suhṛdvadhāḥ
Accusativesuhṛdvadham suhṛdvadhau suhṛdvadhān
Instrumentalsuhṛdvadhena suhṛdvadhābhyām suhṛdvadhaiḥ suhṛdvadhebhiḥ
Dativesuhṛdvadhāya suhṛdvadhābhyām suhṛdvadhebhyaḥ
Ablativesuhṛdvadhāt suhṛdvadhābhyām suhṛdvadhebhyaḥ
Genitivesuhṛdvadhasya suhṛdvadhayoḥ suhṛdvadhānām
Locativesuhṛdvadhe suhṛdvadhayoḥ suhṛdvadheṣu

Compound suhṛdvadha -

Adverb -suhṛdvadham -suhṛdvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria