Declension table of ?suhṛdadruh

Deva

NeuterSingularDualPlural
Nominativesuhṛdadhruṭ suhṛdadhruk suhṛdadruhī suhṛdadruṃhi
Vocativesuhṛdadhruṭ suhṛdadhruk suhṛdadruhī suhṛdadruṃhi
Accusativesuhṛdadhruṭ suhṛdadhruk suhṛdadruhī suhṛdadruṃhi
Instrumentalsuhṛdadruhā suhṛdadhruḍbhyām suhṛdadhrugbhyām suhṛdadhruḍbhiḥ suhṛdadhrugbhiḥ
Dativesuhṛdadruhe suhṛdadhruḍbhyām suhṛdadhrugbhyām suhṛdadhruḍbhyaḥ suhṛdadhrugbhyaḥ
Ablativesuhṛdadruhaḥ suhṛdadhruḍbhyām suhṛdadhrugbhyām suhṛdadhruḍbhyaḥ suhṛdadhrugbhyaḥ
Genitivesuhṛdadruhaḥ suhṛdadruhoḥ suhṛdadruhām
Locativesuhṛdadruhi suhṛdadruhoḥ suhṛdadhruṭsu suhṛdadhrukṣu

Compound suhṛdadhruk - suhṛdadhruṭ -

Adverb -suhṛdadhruk -suhṛdadhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria