Declension table of ?suhṛda

Deva

MasculineSingularDualPlural
Nominativesuhṛdaḥ suhṛdau suhṛdāḥ
Vocativesuhṛda suhṛdau suhṛdāḥ
Accusativesuhṛdam suhṛdau suhṛdān
Instrumentalsuhṛdena suhṛdābhyām suhṛdaiḥ suhṛdebhiḥ
Dativesuhṛdāya suhṛdābhyām suhṛdebhyaḥ
Ablativesuhṛdāt suhṛdābhyām suhṛdebhyaḥ
Genitivesuhṛdasya suhṛdayoḥ suhṛdānām
Locativesuhṛde suhṛdayoḥ suhṛdeṣu

Compound suhṛda -

Adverb -suhṛdam -suhṛdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria