Declension table of ?sugūḍha

Deva

NeuterSingularDualPlural
Nominativesugūḍham sugūḍhe sugūḍhāni
Vocativesugūḍha sugūḍhe sugūḍhāni
Accusativesugūḍham sugūḍhe sugūḍhāni
Instrumentalsugūḍhena sugūḍhābhyām sugūḍhaiḥ
Dativesugūḍhāya sugūḍhābhyām sugūḍhebhyaḥ
Ablativesugūḍhāt sugūḍhābhyām sugūḍhebhyaḥ
Genitivesugūḍhasya sugūḍhayoḥ sugūḍhānām
Locativesugūḍhe sugūḍhayoḥ sugūḍheṣu

Compound sugūḍha -

Adverb -sugūḍham -sugūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria