Declension table of ?sugūḍha

Deva

MasculineSingularDualPlural
Nominativesugūḍhaḥ sugūḍhau sugūḍhāḥ
Vocativesugūḍha sugūḍhau sugūḍhāḥ
Accusativesugūḍham sugūḍhau sugūḍhān
Instrumentalsugūḍhena sugūḍhābhyām sugūḍhaiḥ sugūḍhebhiḥ
Dativesugūḍhāya sugūḍhābhyām sugūḍhebhyaḥ
Ablativesugūḍhāt sugūḍhābhyām sugūḍhebhyaḥ
Genitivesugūḍhasya sugūḍhayoḥ sugūḍhānām
Locativesugūḍhe sugūḍhayoḥ sugūḍheṣu

Compound sugūḍha -

Adverb -sugūḍham -sugūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria