Declension table of ?sugupti

Deva

FeminineSingularDualPlural
Nominativesuguptiḥ suguptī suguptayaḥ
Vocativesugupte suguptī suguptayaḥ
Accusativesuguptim suguptī suguptīḥ
Instrumentalsuguptyā suguptibhyām suguptibhiḥ
Dativesuguptyai suguptaye suguptibhyām suguptibhyaḥ
Ablativesuguptyāḥ sugupteḥ suguptibhyām suguptibhyaḥ
Genitivesuguptyāḥ sugupteḥ suguptyoḥ suguptīnām
Locativesuguptyām suguptau suguptyoḥ suguptiṣu

Compound sugupti -

Adverb -sugupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria