Declension table of ?suguptatara

Deva

NeuterSingularDualPlural
Nominativesuguptataram suguptatare suguptatarāṇi
Vocativesuguptatara suguptatare suguptatarāṇi
Accusativesuguptataram suguptatare suguptatarāṇi
Instrumentalsuguptatareṇa suguptatarābhyām suguptataraiḥ
Dativesuguptatarāya suguptatarābhyām suguptatarebhyaḥ
Ablativesuguptatarāt suguptatarābhyām suguptatarebhyaḥ
Genitivesuguptatarasya suguptatarayoḥ suguptatarāṇām
Locativesuguptatare suguptatarayoḥ suguptatareṣu

Compound suguptatara -

Adverb -suguptataram -suguptatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria