Declension table of ?suguptabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativesuguptabhāṇḍam suguptabhāṇḍe suguptabhāṇḍāni
Vocativesuguptabhāṇḍa suguptabhāṇḍe suguptabhāṇḍāni
Accusativesuguptabhāṇḍam suguptabhāṇḍe suguptabhāṇḍāni
Instrumentalsuguptabhāṇḍena suguptabhāṇḍābhyām suguptabhāṇḍaiḥ
Dativesuguptabhāṇḍāya suguptabhāṇḍābhyām suguptabhāṇḍebhyaḥ
Ablativesuguptabhāṇḍāt suguptabhāṇḍābhyām suguptabhāṇḍebhyaḥ
Genitivesuguptabhāṇḍasya suguptabhāṇḍayoḥ suguptabhāṇḍānām
Locativesuguptabhāṇḍe suguptabhāṇḍayoḥ suguptabhāṇḍeṣu

Compound suguptabhāṇḍa -

Adverb -suguptabhāṇḍam -suguptabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria