Declension table of ?suguptabhāṇḍa

Deva

MasculineSingularDualPlural
Nominativesuguptabhāṇḍaḥ suguptabhāṇḍau suguptabhāṇḍāḥ
Vocativesuguptabhāṇḍa suguptabhāṇḍau suguptabhāṇḍāḥ
Accusativesuguptabhāṇḍam suguptabhāṇḍau suguptabhāṇḍān
Instrumentalsuguptabhāṇḍena suguptabhāṇḍābhyām suguptabhāṇḍaiḥ suguptabhāṇḍebhiḥ
Dativesuguptabhāṇḍāya suguptabhāṇḍābhyām suguptabhāṇḍebhyaḥ
Ablativesuguptabhāṇḍāt suguptabhāṇḍābhyām suguptabhāṇḍebhyaḥ
Genitivesuguptabhāṇḍasya suguptabhāṇḍayoḥ suguptabhāṇḍānām
Locativesuguptabhāṇḍe suguptabhāṇḍayoḥ suguptabhāṇḍeṣu

Compound suguptabhāṇḍa -

Adverb -suguptabhāṇḍam -suguptabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria