Declension table of ?suguptā

Deva

FeminineSingularDualPlural
Nominativesuguptā sugupte suguptāḥ
Vocativesugupte sugupte suguptāḥ
Accusativesuguptām sugupte suguptāḥ
Instrumentalsuguptayā suguptābhyām suguptābhiḥ
Dativesuguptāyai suguptābhyām suguptābhyaḥ
Ablativesuguptāyāḥ suguptābhyām suguptābhyaḥ
Genitivesuguptāyāḥ suguptayoḥ suguptānām
Locativesuguptāyām suguptayoḥ suguptāsu

Adverb -suguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria