Declension table of ?sugupta

Deva

NeuterSingularDualPlural
Nominativesuguptam sugupte suguptāni
Vocativesugupta sugupte suguptāni
Accusativesuguptam sugupte suguptāni
Instrumentalsuguptena suguptābhyām suguptaiḥ
Dativesuguptāya suguptābhyām suguptebhyaḥ
Ablativesuguptāt suguptābhyām suguptebhyaḥ
Genitivesuguptasya suguptayoḥ suguptānām
Locativesugupte suguptayoḥ sugupteṣu

Compound sugupta -

Adverb -suguptam -suguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria