Declension table of ?suguṇinī

Deva

FeminineSingularDualPlural
Nominativesuguṇinī suguṇinyau suguṇinyaḥ
Vocativesuguṇini suguṇinyau suguṇinyaḥ
Accusativesuguṇinīm suguṇinyau suguṇinīḥ
Instrumentalsuguṇinyā suguṇinībhyām suguṇinībhiḥ
Dativesuguṇinyai suguṇinībhyām suguṇinībhyaḥ
Ablativesuguṇinyāḥ suguṇinībhyām suguṇinībhyaḥ
Genitivesuguṇinyāḥ suguṇinyoḥ suguṇinīnām
Locativesuguṇinyām suguṇinyoḥ suguṇinīṣu

Compound suguṇini - suguṇinī -

Adverb -suguṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria