Declension table of ?suguṇa

Deva

NeuterSingularDualPlural
Nominativesuguṇam suguṇe suguṇāni
Vocativesuguṇa suguṇe suguṇāni
Accusativesuguṇam suguṇe suguṇāni
Instrumentalsuguṇena suguṇābhyām suguṇaiḥ
Dativesuguṇāya suguṇābhyām suguṇebhyaḥ
Ablativesuguṇāt suguṇābhyām suguṇebhyaḥ
Genitivesuguṇasya suguṇayoḥ suguṇānām
Locativesuguṇe suguṇayoḥ suguṇeṣu

Compound suguṇa -

Adverb -suguṇam -suguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria