Declension table of ?suguṇa

Deva

MasculineSingularDualPlural
Nominativesuguṇaḥ suguṇau suguṇāḥ
Vocativesuguṇa suguṇau suguṇāḥ
Accusativesuguṇam suguṇau suguṇān
Instrumentalsuguṇena suguṇābhyām suguṇaiḥ suguṇebhiḥ
Dativesuguṇāya suguṇābhyām suguṇebhyaḥ
Ablativesuguṇāt suguṇābhyām suguṇebhyaḥ
Genitivesuguṇasya suguṇayoḥ suguṇānām
Locativesuguṇe suguṇayoḥ suguṇeṣu

Compound suguṇa -

Adverb -suguṇam -suguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria