Declension table of ?sugrīvā

Deva

FeminineSingularDualPlural
Nominativesugrīvā sugrīve sugrīvāḥ
Vocativesugrīve sugrīve sugrīvāḥ
Accusativesugrīvām sugrīve sugrīvāḥ
Instrumentalsugrīvayā sugrīvābhyām sugrīvābhiḥ
Dativesugrīvāyai sugrīvābhyām sugrīvābhyaḥ
Ablativesugrīvāyāḥ sugrīvābhyām sugrīvābhyaḥ
Genitivesugrīvāyāḥ sugrīvayoḥ sugrīvāṇām
Locativesugrīvāyām sugrīvayoḥ sugrīvāsu

Adverb -sugrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria