Declension table of ?sugrathitā

Deva

FeminineSingularDualPlural
Nominativesugrathitā sugrathite sugrathitāḥ
Vocativesugrathite sugrathite sugrathitāḥ
Accusativesugrathitām sugrathite sugrathitāḥ
Instrumentalsugrathitayā sugrathitābhyām sugrathitābhiḥ
Dativesugrathitāyai sugrathitābhyām sugrathitābhyaḥ
Ablativesugrathitāyāḥ sugrathitābhyām sugrathitābhyaḥ
Genitivesugrathitāyāḥ sugrathitayoḥ sugrathitānām
Locativesugrathitāyām sugrathitayoḥ sugrathitāsu

Adverb -sugrathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria