Declension table of ?sugrahaṇa

Deva

NeuterSingularDualPlural
Nominativesugrahaṇam sugrahaṇe sugrahaṇāni
Vocativesugrahaṇa sugrahaṇe sugrahaṇāni
Accusativesugrahaṇam sugrahaṇe sugrahaṇāni
Instrumentalsugrahaṇena sugrahaṇābhyām sugrahaṇaiḥ
Dativesugrahaṇāya sugrahaṇābhyām sugrahaṇebhyaḥ
Ablativesugrahaṇāt sugrahaṇābhyām sugrahaṇebhyaḥ
Genitivesugrahaṇasya sugrahaṇayoḥ sugrahaṇānām
Locativesugrahaṇe sugrahaṇayoḥ sugrahaṇeṣu

Compound sugrahaṇa -

Adverb -sugrahaṇam -sugrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria