Declension table of ?sugraha

Deva

MasculineSingularDualPlural
Nominativesugrahaḥ sugrahau sugrahāḥ
Vocativesugraha sugrahau sugrahāḥ
Accusativesugraham sugrahau sugrahān
Instrumentalsugraheṇa sugrahābhyām sugrahaiḥ sugrahebhiḥ
Dativesugrahāya sugrahābhyām sugrahebhyaḥ
Ablativesugrahāt sugrahābhyām sugrahebhyaḥ
Genitivesugrahasya sugrahayoḥ sugrahāṇām
Locativesugrahe sugrahayoḥ sugraheṣu

Compound sugraha -

Adverb -sugraham -sugrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria