Declension table of ?sugrāma

Deva

MasculineSingularDualPlural
Nominativesugrāmaḥ sugrāmau sugrāmāḥ
Vocativesugrāma sugrāmau sugrāmāḥ
Accusativesugrāmam sugrāmau sugrāmān
Instrumentalsugrāmeṇa sugrāmābhyām sugrāmaiḥ sugrāmebhiḥ
Dativesugrāmāya sugrāmābhyām sugrāmebhyaḥ
Ablativesugrāmāt sugrāmābhyām sugrāmebhyaḥ
Genitivesugrāmasya sugrāmayoḥ sugrāmāṇām
Locativesugrāme sugrāmayoḥ sugrāmeṣu

Compound sugrāma -

Adverb -sugrāmam -sugrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria