Declension table of ?sugīti

Deva

FeminineSingularDualPlural
Nominativesugītiḥ sugītī sugītayaḥ
Vocativesugīte sugītī sugītayaḥ
Accusativesugītim sugītī sugītīḥ
Instrumentalsugītyā sugītibhyām sugītibhiḥ
Dativesugītyai sugītaye sugītibhyām sugītibhyaḥ
Ablativesugītyāḥ sugīteḥ sugītibhyām sugītibhyaḥ
Genitivesugītyāḥ sugīteḥ sugītyoḥ sugītīnām
Locativesugītyām sugītau sugītyoḥ sugītiṣu

Compound sugīti -

Adverb -sugīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria