Declension table of ?sugītha

Deva

MasculineSingularDualPlural
Nominativesugīthaḥ sugīthau sugīthāḥ
Vocativesugītha sugīthau sugīthāḥ
Accusativesugītham sugīthau sugīthān
Instrumentalsugīthena sugīthābhyām sugīthaiḥ sugīthebhiḥ
Dativesugīthāya sugīthābhyām sugīthebhyaḥ
Ablativesugīthāt sugīthābhyām sugīthebhyaḥ
Genitivesugīthasya sugīthayoḥ sugīthānām
Locativesugīthe sugīthayoḥ sugītheṣu

Compound sugītha -

Adverb -sugītham -sugīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria