Declension table of ?sughoṣitā

Deva

FeminineSingularDualPlural
Nominativesughoṣitā sughoṣite sughoṣitāḥ
Vocativesughoṣite sughoṣite sughoṣitāḥ
Accusativesughoṣitām sughoṣite sughoṣitāḥ
Instrumentalsughoṣitayā sughoṣitābhyām sughoṣitābhiḥ
Dativesughoṣitāyai sughoṣitābhyām sughoṣitābhyaḥ
Ablativesughoṣitāyāḥ sughoṣitābhyām sughoṣitābhyaḥ
Genitivesughoṣitāyāḥ sughoṣitayoḥ sughoṣitānām
Locativesughoṣitāyām sughoṣitayoḥ sughoṣitāsu

Adverb -sughoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria