Declension table of ?sughoṣita

Deva

NeuterSingularDualPlural
Nominativesughoṣitam sughoṣite sughoṣitāni
Vocativesughoṣita sughoṣite sughoṣitāni
Accusativesughoṣitam sughoṣite sughoṣitāni
Instrumentalsughoṣitena sughoṣitābhyām sughoṣitaiḥ
Dativesughoṣitāya sughoṣitābhyām sughoṣitebhyaḥ
Ablativesughoṣitāt sughoṣitābhyām sughoṣitebhyaḥ
Genitivesughoṣitasya sughoṣitayoḥ sughoṣitānām
Locativesughoṣite sughoṣitayoḥ sughoṣiteṣu

Compound sughoṣita -

Adverb -sughoṣitam -sughoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria