Declension table of ?sughoṣavatā

Deva

FeminineSingularDualPlural
Nominativesughoṣavatā sughoṣavate sughoṣavatāḥ
Vocativesughoṣavate sughoṣavate sughoṣavatāḥ
Accusativesughoṣavatām sughoṣavate sughoṣavatāḥ
Instrumentalsughoṣavatayā sughoṣavatābhyām sughoṣavatābhiḥ
Dativesughoṣavatāyai sughoṣavatābhyām sughoṣavatābhyaḥ
Ablativesughoṣavatāyāḥ sughoṣavatābhyām sughoṣavatābhyaḥ
Genitivesughoṣavatāyāḥ sughoṣavatayoḥ sughoṣavatānām
Locativesughoṣavatāyām sughoṣavatayoḥ sughoṣavatāsu

Adverb -sughoṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria