Declension table of ?sughoṣagrāma

Deva

MasculineSingularDualPlural
Nominativesughoṣagrāmaḥ sughoṣagrāmau sughoṣagrāmāḥ
Vocativesughoṣagrāma sughoṣagrāmau sughoṣagrāmāḥ
Accusativesughoṣagrāmam sughoṣagrāmau sughoṣagrāmān
Instrumentalsughoṣagrāmeṇa sughoṣagrāmābhyām sughoṣagrāmaiḥ sughoṣagrāmebhiḥ
Dativesughoṣagrāmāya sughoṣagrāmābhyām sughoṣagrāmebhyaḥ
Ablativesughoṣagrāmāt sughoṣagrāmābhyām sughoṣagrāmebhyaḥ
Genitivesughoṣagrāmasya sughoṣagrāmayoḥ sughoṣagrāmāṇām
Locativesughoṣagrāme sughoṣagrāmayoḥ sughoṣagrāmeṣu

Compound sughoṣagrāma -

Adverb -sughoṣagrāmam -sughoṣagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria