Declension table of sughoṣa

Deva

MasculineSingularDualPlural
Nominativesughoṣaḥ sughoṣau sughoṣāḥ
Vocativesughoṣa sughoṣau sughoṣāḥ
Accusativesughoṣam sughoṣau sughoṣān
Instrumentalsughoṣeṇa sughoṣābhyām sughoṣaiḥ sughoṣebhiḥ
Dativesughoṣāya sughoṣābhyām sughoṣebhyaḥ
Ablativesughoṣāt sughoṣābhyām sughoṣebhyaḥ
Genitivesughoṣasya sughoṣayoḥ sughoṣāṇām
Locativesughoṣe sughoṣayoḥ sughoṣeṣu

Compound sughoṣa -

Adverb -sughoṣam -sughoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria