Declension table of ?sughana

Deva

NeuterSingularDualPlural
Nominativesughanam sughane sughanāni
Vocativesughana sughane sughanāni
Accusativesughanam sughane sughanāni
Instrumentalsughanena sughanābhyām sughanaiḥ
Dativesughanāya sughanābhyām sughanebhyaḥ
Ablativesughanāt sughanābhyām sughanebhyaḥ
Genitivesughanasya sughanayoḥ sughanānām
Locativesughane sughanayoḥ sughaneṣu

Compound sughana -

Adverb -sughanam -sughanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria