Declension table of ?sughana

Deva

MasculineSingularDualPlural
Nominativesughanaḥ sughanau sughanāḥ
Vocativesughana sughanau sughanāḥ
Accusativesughanam sughanau sughanān
Instrumentalsughanena sughanābhyām sughanaiḥ sughanebhiḥ
Dativesughanāya sughanābhyām sughanebhyaḥ
Ablativesughanāt sughanābhyām sughanebhyaḥ
Genitivesughanasya sughanayoḥ sughanānām
Locativesughane sughanayoḥ sughaneṣu

Compound sughana -

Adverb -sughanam -sughanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria