Declension table of sughaṭita

Deva

NeuterSingularDualPlural
Nominativesughaṭitam sughaṭite sughaṭitāni
Vocativesughaṭita sughaṭite sughaṭitāni
Accusativesughaṭitam sughaṭite sughaṭitāni
Instrumentalsughaṭitena sughaṭitābhyām sughaṭitaiḥ
Dativesughaṭitāya sughaṭitābhyām sughaṭitebhyaḥ
Ablativesughaṭitāt sughaṭitābhyām sughaṭitebhyaḥ
Genitivesughaṭitasya sughaṭitayoḥ sughaṭitānām
Locativesughaṭite sughaṭitayoḥ sughaṭiteṣu

Compound sughaṭita -

Adverb -sughaṭitam -sughaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria