Declension table of ?sughaṭṭitā

Deva

FeminineSingularDualPlural
Nominativesughaṭṭitā sughaṭṭite sughaṭṭitāḥ
Vocativesughaṭṭite sughaṭṭite sughaṭṭitāḥ
Accusativesughaṭṭitām sughaṭṭite sughaṭṭitāḥ
Instrumentalsughaṭṭitayā sughaṭṭitābhyām sughaṭṭitābhiḥ
Dativesughaṭṭitāyai sughaṭṭitābhyām sughaṭṭitābhyaḥ
Ablativesughaṭṭitāyāḥ sughaṭṭitābhyām sughaṭṭitābhyaḥ
Genitivesughaṭṭitāyāḥ sughaṭṭitayoḥ sughaṭṭitānām
Locativesughaṭṭitāyām sughaṭṭitayoḥ sughaṭṭitāsu

Adverb -sughaṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria