Declension table of ?sugataśāsana

Deva

NeuterSingularDualPlural
Nominativesugataśāsanam sugataśāsane sugataśāsanāni
Vocativesugataśāsana sugataśāsane sugataśāsanāni
Accusativesugataśāsanam sugataśāsane sugataśāsanāni
Instrumentalsugataśāsanena sugataśāsanābhyām sugataśāsanaiḥ
Dativesugataśāsanāya sugataśāsanābhyām sugataśāsanebhyaḥ
Ablativesugataśāsanāt sugataśāsanābhyām sugataśāsanebhyaḥ
Genitivesugataśāsanasya sugataśāsanayoḥ sugataśāsanānām
Locativesugataśāsane sugataśāsanayoḥ sugataśāsaneṣu

Compound sugataśāsana -

Adverb -sugataśāsanam -sugataśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria