Declension table of ?sugatāyatana

Deva

NeuterSingularDualPlural
Nominativesugatāyatanam sugatāyatane sugatāyatanāni
Vocativesugatāyatana sugatāyatane sugatāyatanāni
Accusativesugatāyatanam sugatāyatane sugatāyatanāni
Instrumentalsugatāyatanena sugatāyatanābhyām sugatāyatanaiḥ
Dativesugatāyatanāya sugatāyatanābhyām sugatāyatanebhyaḥ
Ablativesugatāyatanāt sugatāyatanābhyām sugatāyatanebhyaḥ
Genitivesugatāyatanasya sugatāyatanayoḥ sugatāyatanānām
Locativesugatāyatane sugatāyatanayoḥ sugatāyataneṣu

Compound sugatāyatana -

Adverb -sugatāyatanam -sugatāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria