Declension table of ?sugatā

Deva

FeminineSingularDualPlural
Nominativesugatā sugate sugatāḥ
Vocativesugate sugate sugatāḥ
Accusativesugatām sugate sugatāḥ
Instrumentalsugatayā sugatābhyām sugatābhiḥ
Dativesugatāyai sugatābhyām sugatābhyaḥ
Ablativesugatāyāḥ sugatābhyām sugatābhyaḥ
Genitivesugatāyāḥ sugatayoḥ sugatānām
Locativesugatāyām sugatayoḥ sugatāsu

Adverb -sugatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria