Declension table of sugata

Deva

MasculineSingularDualPlural
Nominativesugataḥ sugatau sugatāḥ
Vocativesugata sugatau sugatāḥ
Accusativesugatam sugatau sugatān
Instrumentalsugatena sugatābhyām sugataiḥ sugatebhiḥ
Dativesugatāya sugatābhyām sugatebhyaḥ
Ablativesugatāt sugatābhyām sugatebhyaḥ
Genitivesugatasya sugatayoḥ sugatānām
Locativesugate sugatayoḥ sugateṣu

Compound sugata -

Adverb -sugatam -sugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria