Declension table of ?sugarhita

Deva

MasculineSingularDualPlural
Nominativesugarhitaḥ sugarhitau sugarhitāḥ
Vocativesugarhita sugarhitau sugarhitāḥ
Accusativesugarhitam sugarhitau sugarhitān
Instrumentalsugarhitena sugarhitābhyām sugarhitaiḥ sugarhitebhiḥ
Dativesugarhitāya sugarhitābhyām sugarhitebhyaḥ
Ablativesugarhitāt sugarhitābhyām sugarhitebhyaḥ
Genitivesugarhitasya sugarhitayoḥ sugarhitānām
Locativesugarhite sugarhitayoḥ sugarhiteṣu

Compound sugarhita -

Adverb -sugarhitam -sugarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria