Declension table of ?sugara

Deva

NeuterSingularDualPlural
Nominativesugaram sugare sugarāṇi
Vocativesugara sugare sugarāṇi
Accusativesugaram sugare sugarāṇi
Instrumentalsugareṇa sugarābhyām sugaraiḥ
Dativesugarāya sugarābhyām sugarebhyaḥ
Ablativesugarāt sugarābhyām sugarebhyaḥ
Genitivesugarasya sugarayoḥ sugarāṇām
Locativesugare sugarayoḥ sugareṣu

Compound sugara -

Adverb -sugaram -sugarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria