Declension table of ?sugantva

Deva

NeuterSingularDualPlural
Nominativesugantvam sugantve sugantvāni
Vocativesugantva sugantve sugantvāni
Accusativesugantvam sugantve sugantvāni
Instrumentalsugantvena sugantvābhyām sugantvaiḥ
Dativesugantvāya sugantvābhyām sugantvebhyaḥ
Ablativesugantvāt sugantvābhyām sugantvebhyaḥ
Genitivesugantvasya sugantvayoḥ sugantvānām
Locativesugantve sugantvayoḥ sugantveṣu

Compound sugantva -

Adverb -sugantvam -sugantvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria