Declension table of ?sugandhī

Deva

FeminineSingularDualPlural
Nominativesugandhī sugandhyau sugandhyaḥ
Vocativesugandhi sugandhyau sugandhyaḥ
Accusativesugandhīm sugandhyau sugandhīḥ
Instrumentalsugandhyā sugandhībhyām sugandhībhiḥ
Dativesugandhyai sugandhībhyām sugandhībhyaḥ
Ablativesugandhyāḥ sugandhībhyām sugandhībhyaḥ
Genitivesugandhyāḥ sugandhyoḥ sugandhīnām
Locativesugandhyām sugandhyoḥ sugandhīṣu

Compound sugandhi - sugandhī -

Adverb -sugandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria