Declension table of ?sugandheśa

Deva

MasculineSingularDualPlural
Nominativesugandheśaḥ sugandheśau sugandheśāḥ
Vocativesugandheśa sugandheśau sugandheśāḥ
Accusativesugandheśam sugandheśau sugandheśān
Instrumentalsugandheśena sugandheśābhyām sugandheśaiḥ sugandheśebhiḥ
Dativesugandheśāya sugandheśābhyām sugandheśebhyaḥ
Ablativesugandheśāt sugandheśābhyām sugandheśebhyaḥ
Genitivesugandheśasya sugandheśayoḥ sugandheśānām
Locativesugandheśe sugandheśayoḥ sugandheśeṣu

Compound sugandheśa -

Adverb -sugandheśam -sugandheśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria