Declension table of ?sugandhavatā

Deva

FeminineSingularDualPlural
Nominativesugandhavatā sugandhavate sugandhavatāḥ
Vocativesugandhavate sugandhavate sugandhavatāḥ
Accusativesugandhavatām sugandhavate sugandhavatāḥ
Instrumentalsugandhavatayā sugandhavatābhyām sugandhavatābhiḥ
Dativesugandhavatāyai sugandhavatābhyām sugandhavatābhyaḥ
Ablativesugandhavatāyāḥ sugandhavatābhyām sugandhavatābhyaḥ
Genitivesugandhavatāyāḥ sugandhavatayoḥ sugandhavatānām
Locativesugandhavatāyām sugandhavatayoḥ sugandhavatāsu

Adverb -sugandhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria