Declension table of ?sugandhavanamāhātmya

Deva

NeuterSingularDualPlural
Nominativesugandhavanamāhātmyam sugandhavanamāhātmye sugandhavanamāhātmyāni
Vocativesugandhavanamāhātmya sugandhavanamāhātmye sugandhavanamāhātmyāni
Accusativesugandhavanamāhātmyam sugandhavanamāhātmye sugandhavanamāhātmyāni
Instrumentalsugandhavanamāhātmyena sugandhavanamāhātmyābhyām sugandhavanamāhātmyaiḥ
Dativesugandhavanamāhātmyāya sugandhavanamāhātmyābhyām sugandhavanamāhātmyebhyaḥ
Ablativesugandhavanamāhātmyāt sugandhavanamāhātmyābhyām sugandhavanamāhātmyebhyaḥ
Genitivesugandhavanamāhātmyasya sugandhavanamāhātmyayoḥ sugandhavanamāhātmyānām
Locativesugandhavanamāhātmye sugandhavanamāhātmyayoḥ sugandhavanamāhātmyeṣu

Compound sugandhavanamāhātmya -

Adverb -sugandhavanamāhātmyam -sugandhavanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria