Declension table of ?sugandhabhūtṛṇa

Deva

NeuterSingularDualPlural
Nominativesugandhabhūtṛṇam sugandhabhūtṛṇe sugandhabhūtṛṇāni
Vocativesugandhabhūtṛṇa sugandhabhūtṛṇe sugandhabhūtṛṇāni
Accusativesugandhabhūtṛṇam sugandhabhūtṛṇe sugandhabhūtṛṇāni
Instrumentalsugandhabhūtṛṇena sugandhabhūtṛṇābhyām sugandhabhūtṛṇaiḥ
Dativesugandhabhūtṛṇāya sugandhabhūtṛṇābhyām sugandhabhūtṛṇebhyaḥ
Ablativesugandhabhūtṛṇāt sugandhabhūtṛṇābhyām sugandhabhūtṛṇebhyaḥ
Genitivesugandhabhūtṛṇasya sugandhabhūtṛṇayoḥ sugandhabhūtṛṇānām
Locativesugandhabhūtṛṇe sugandhabhūtṛṇayoḥ sugandhabhūtṛṇeṣu

Compound sugandhabhūtṛṇa -

Adverb -sugandhabhūtṛṇam -sugandhabhūtṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria