Declension table of ?sugandhāra

Deva

MasculineSingularDualPlural
Nominativesugandhāraḥ sugandhārau sugandhārāḥ
Vocativesugandhāra sugandhārau sugandhārāḥ
Accusativesugandhāram sugandhārau sugandhārān
Instrumentalsugandhāreṇa sugandhārābhyām sugandhāraiḥ sugandhārebhiḥ
Dativesugandhārāya sugandhārābhyām sugandhārebhyaḥ
Ablativesugandhārāt sugandhārābhyām sugandhārebhyaḥ
Genitivesugandhārasya sugandhārayoḥ sugandhārāṇām
Locativesugandhāre sugandhārayoḥ sugandhāreṣu

Compound sugandhāra -

Adverb -sugandhāram -sugandhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria