Declension table of ?sugandhāmalaka

Deva

MasculineSingularDualPlural
Nominativesugandhāmalakaḥ sugandhāmalakau sugandhāmalakāḥ
Vocativesugandhāmalaka sugandhāmalakau sugandhāmalakāḥ
Accusativesugandhāmalakam sugandhāmalakau sugandhāmalakān
Instrumentalsugandhāmalakena sugandhāmalakābhyām sugandhāmalakaiḥ sugandhāmalakebhiḥ
Dativesugandhāmalakāya sugandhāmalakābhyām sugandhāmalakebhyaḥ
Ablativesugandhāmalakāt sugandhāmalakābhyām sugandhāmalakebhyaḥ
Genitivesugandhāmalakasya sugandhāmalakayoḥ sugandhāmalakānām
Locativesugandhāmalake sugandhāmalakayoḥ sugandhāmalakeṣu

Compound sugandhāmalaka -

Adverb -sugandhāmalakam -sugandhāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria