Declension table of ?sugandhāditya

Deva

MasculineSingularDualPlural
Nominativesugandhādityaḥ sugandhādityau sugandhādityāḥ
Vocativesugandhāditya sugandhādityau sugandhādityāḥ
Accusativesugandhādityam sugandhādityau sugandhādityān
Instrumentalsugandhādityena sugandhādityābhyām sugandhādityaiḥ sugandhādityebhiḥ
Dativesugandhādityāya sugandhādityābhyām sugandhādityebhyaḥ
Ablativesugandhādityāt sugandhādityābhyām sugandhādityebhyaḥ
Genitivesugandhādityasya sugandhādityayoḥ sugandhādityānām
Locativesugandhāditye sugandhādityayoḥ sugandhādityeṣu

Compound sugandhāditya -

Adverb -sugandhādityam -sugandhādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria