Declension table of ?sugandhāḍhya

Deva

NeuterSingularDualPlural
Nominativesugandhāḍhyam sugandhāḍhye sugandhāḍhyāni
Vocativesugandhāḍhya sugandhāḍhye sugandhāḍhyāni
Accusativesugandhāḍhyam sugandhāḍhye sugandhāḍhyāni
Instrumentalsugandhāḍhyena sugandhāḍhyābhyām sugandhāḍhyaiḥ
Dativesugandhāḍhyāya sugandhāḍhyābhyām sugandhāḍhyebhyaḥ
Ablativesugandhāḍhyāt sugandhāḍhyābhyām sugandhāḍhyebhyaḥ
Genitivesugandhāḍhyasya sugandhāḍhyayoḥ sugandhāḍhyānām
Locativesugandhāḍhye sugandhāḍhyayoḥ sugandhāḍhyeṣu

Compound sugandhāḍhya -

Adverb -sugandhāḍhyam -sugandhāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria