Declension table of ?sugahana

Deva

NeuterSingularDualPlural
Nominativesugahanam sugahane sugahanāni
Vocativesugahana sugahane sugahanāni
Accusativesugahanam sugahane sugahanāni
Instrumentalsugahanena sugahanābhyām sugahanaiḥ
Dativesugahanāya sugahanābhyām sugahanebhyaḥ
Ablativesugahanāt sugahanābhyām sugahanebhyaḥ
Genitivesugahanasya sugahanayoḥ sugahanānām
Locativesugahane sugahanayoḥ sugahaneṣu

Compound sugahana -

Adverb -sugahanam -sugahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria